गणपती स्तोत्र मराठी(Ganpati Stotra Marathi)

नारद उवाच :
प्रणम्य शिरसा देवं, गौरीपुत्रं विनायकम्।
भक्तावासं स्मरेन्नित्यं, आयुःकामार्थसिद्धये॥१॥

प्रथमं वक्रतुंडं च, एकदंतं द्वितीयकम्।
तृतीयं कृष्णपिंगाक्षं, गजवक्त्रं चतुर्थकम्॥२॥

लंबोदरं पञ्चमं च, षष्ठं विकटमेव च।
सप्तमं विघ्नराजं च, धूम्रवर्णं तथाष्टमम्॥३॥

नवमं भालचन्द्रं च, दशमं तु विनायकम्।
एकादशं गणपतिं द्वादशं तु गजाननम्॥४॥

द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः।
न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो॥५॥

विद्यार्थी लभते विद्यां, धनार्थी लभते धनम्।
पुत्रार्थी लभते पुत्रान्, मोक्षार्थी लभते गतिम्॥६॥

जपेन्नामत्रयं नित्यं मद्भक्तः श्रद्धयान्वितः।
अष्टभ्योधिनवत्यन्तं संकटनाशनं हरेत्॥७॥


हे स्तोत्र नित्य पठण केल्यास सर्व संकटे दूर होतात व गणपती बाप्पाची कृपा लाभते.